Declension table of ?pratimuktā

Deva

FeminineSingularDualPlural
Nominativepratimuktā pratimukte pratimuktāḥ
Vocativepratimukte pratimukte pratimuktāḥ
Accusativepratimuktām pratimukte pratimuktāḥ
Instrumentalpratimuktayā pratimuktābhyām pratimuktābhiḥ
Dativepratimuktāyai pratimuktābhyām pratimuktābhyaḥ
Ablativepratimuktāyāḥ pratimuktābhyām pratimuktābhyaḥ
Genitivepratimuktāyāḥ pratimuktayoḥ pratimuktānām
Locativepratimuktāyām pratimuktayoḥ pratimuktāsu

Adverb -pratimuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria