Declension table of ?pratimukhā

Deva

FeminineSingularDualPlural
Nominativepratimukhā pratimukhe pratimukhāḥ
Vocativepratimukhe pratimukhe pratimukhāḥ
Accusativepratimukhām pratimukhe pratimukhāḥ
Instrumentalpratimukhayā pratimukhābhyām pratimukhābhiḥ
Dativepratimukhāyai pratimukhābhyām pratimukhābhyaḥ
Ablativepratimukhāyāḥ pratimukhābhyām pratimukhābhyaḥ
Genitivepratimukhāyāḥ pratimukhayoḥ pratimukhānām
Locativepratimukhāyām pratimukhayoḥ pratimukhāsu

Adverb -pratimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria