Declension table of ?pratimoka

Deva

MasculineSingularDualPlural
Nominativepratimokaḥ pratimokau pratimokāḥ
Vocativepratimoka pratimokau pratimokāḥ
Accusativepratimokam pratimokau pratimokān
Instrumentalpratimokena pratimokābhyām pratimokaiḥ pratimokebhiḥ
Dativepratimokāya pratimokābhyām pratimokebhyaḥ
Ablativepratimokāt pratimokābhyām pratimokebhyaḥ
Genitivepratimokasya pratimokayoḥ pratimokānām
Locativepratimoke pratimokayoḥ pratimokeṣu

Compound pratimoka -

Adverb -pratimokam -pratimokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria