Declension table of ?pratimocita

Deva

MasculineSingularDualPlural
Nominativepratimocitaḥ pratimocitau pratimocitāḥ
Vocativepratimocita pratimocitau pratimocitāḥ
Accusativepratimocitam pratimocitau pratimocitān
Instrumentalpratimocitena pratimocitābhyām pratimocitaiḥ pratimocitebhiḥ
Dativepratimocitāya pratimocitābhyām pratimocitebhyaḥ
Ablativepratimocitāt pratimocitābhyām pratimocitebhyaḥ
Genitivepratimocitasya pratimocitayoḥ pratimocitānām
Locativepratimocite pratimocitayoḥ pratimociteṣu

Compound pratimocita -

Adverb -pratimocitam -pratimocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria