Declension table of ?pratimocana

Deva

NeuterSingularDualPlural
Nominativepratimocanam pratimocane pratimocanāni
Vocativepratimocana pratimocane pratimocanāni
Accusativepratimocanam pratimocane pratimocanāni
Instrumentalpratimocanena pratimocanābhyām pratimocanaiḥ
Dativepratimocanāya pratimocanābhyām pratimocanebhyaḥ
Ablativepratimocanāt pratimocanābhyām pratimocanebhyaḥ
Genitivepratimocanasya pratimocanayoḥ pratimocanānām
Locativepratimocane pratimocanayoḥ pratimocaneṣu

Compound pratimocana -

Adverb -pratimocanam -pratimocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria