Declension table of ?pratimitā

Deva

FeminineSingularDualPlural
Nominativepratimitā pratimite pratimitāḥ
Vocativepratimite pratimite pratimitāḥ
Accusativepratimitām pratimite pratimitāḥ
Instrumentalpratimitayā pratimitābhyām pratimitābhiḥ
Dativepratimitāyai pratimitābhyām pratimitābhyaḥ
Ablativepratimitāyāḥ pratimitābhyām pratimitābhyaḥ
Genitivepratimitāyāḥ pratimitayoḥ pratimitānām
Locativepratimitāyām pratimitayoḥ pratimitāsu

Adverb -pratimitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria