Declension table of ?pratimeya

Deva

MasculineSingularDualPlural
Nominativepratimeyaḥ pratimeyau pratimeyāḥ
Vocativepratimeya pratimeyau pratimeyāḥ
Accusativepratimeyam pratimeyau pratimeyān
Instrumentalpratimeyena pratimeyābhyām pratimeyaiḥ pratimeyebhiḥ
Dativepratimeyāya pratimeyābhyām pratimeyebhyaḥ
Ablativepratimeyāt pratimeyābhyām pratimeyebhyaḥ
Genitivepratimeyasya pratimeyayoḥ pratimeyānām
Locativepratimeye pratimeyayoḥ pratimeyeṣu

Compound pratimeya -

Adverb -pratimeyam -pratimeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria