Declension table of ?pratimatva

Deva

NeuterSingularDualPlural
Nominativepratimatvam pratimatve pratimatvāni
Vocativepratimatva pratimatve pratimatvāni
Accusativepratimatvam pratimatve pratimatvāni
Instrumentalpratimatvena pratimatvābhyām pratimatvaiḥ
Dativepratimatvāya pratimatvābhyām pratimatvebhyaḥ
Ablativepratimatvāt pratimatvābhyām pratimatvebhyaḥ
Genitivepratimatvasya pratimatvayoḥ pratimatvānām
Locativepratimatve pratimatvayoḥ pratimatveṣu

Compound pratimatva -

Adverb -pratimatvam -pratimatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria