Declension table of ?pratimatā

Deva

FeminineSingularDualPlural
Nominativepratimatā pratimate pratimatāḥ
Vocativepratimate pratimate pratimatāḥ
Accusativepratimatām pratimate pratimatāḥ
Instrumentalpratimatayā pratimatābhyām pratimatābhiḥ
Dativepratimatāyai pratimatābhyām pratimatābhyaḥ
Ablativepratimatāyāḥ pratimatābhyām pratimatābhyaḥ
Genitivepratimatāyāḥ pratimatayoḥ pratimatānām
Locativepratimatāyām pratimatayoḥ pratimatāsu

Adverb -pratimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria