Declension table of ?pratimantritaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratimantritaḥ | pratimantritau | pratimantritāḥ |
Vocative | pratimantrita | pratimantritau | pratimantritāḥ |
Accusative | pratimantritam | pratimantritau | pratimantritān |
Instrumental | pratimantritena | pratimantritābhyām | pratimantritaiḥ |
Dative | pratimantritāya | pratimantritābhyām | pratimantritebhyaḥ |
Ablative | pratimantritāt | pratimantritābhyām | pratimantritebhyaḥ |
Genitive | pratimantritasya | pratimantritayoḥ | pratimantritānām |
Locative | pratimantrite | pratimantritayoḥ | pratimantriteṣu |