Declension table of ?pratimantrayitavyā

Deva

FeminineSingularDualPlural
Nominativepratimantrayitavyā pratimantrayitavye pratimantrayitavyāḥ
Vocativepratimantrayitavye pratimantrayitavye pratimantrayitavyāḥ
Accusativepratimantrayitavyām pratimantrayitavye pratimantrayitavyāḥ
Instrumentalpratimantrayitavyayā pratimantrayitavyābhyām pratimantrayitavyābhiḥ
Dativepratimantrayitavyāyai pratimantrayitavyābhyām pratimantrayitavyābhyaḥ
Ablativepratimantrayitavyāyāḥ pratimantrayitavyābhyām pratimantrayitavyābhyaḥ
Genitivepratimantrayitavyāyāḥ pratimantrayitavyayoḥ pratimantrayitavyānām
Locativepratimantrayitavyāyām pratimantrayitavyayoḥ pratimantrayitavyāsu

Adverb -pratimantrayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria