Declension table of ?pratimantrayitavya

Deva

NeuterSingularDualPlural
Nominativepratimantrayitavyam pratimantrayitavye pratimantrayitavyāni
Vocativepratimantrayitavya pratimantrayitavye pratimantrayitavyāni
Accusativepratimantrayitavyam pratimantrayitavye pratimantrayitavyāni
Instrumentalpratimantrayitavyena pratimantrayitavyābhyām pratimantrayitavyaiḥ
Dativepratimantrayitavyāya pratimantrayitavyābhyām pratimantrayitavyebhyaḥ
Ablativepratimantrayitavyāt pratimantrayitavyābhyām pratimantrayitavyebhyaḥ
Genitivepratimantrayitavyasya pratimantrayitavyayoḥ pratimantrayitavyānām
Locativepratimantrayitavye pratimantrayitavyayoḥ pratimantrayitavyeṣu

Compound pratimantrayitavya -

Adverb -pratimantrayitavyam -pratimantrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria