Declension table of ?pratimallatā

Deva

FeminineSingularDualPlural
Nominativepratimallatā pratimallate pratimallatāḥ
Vocativepratimallate pratimallate pratimallatāḥ
Accusativepratimallatām pratimallate pratimallatāḥ
Instrumentalpratimallatayā pratimallatābhyām pratimallatābhiḥ
Dativepratimallatāyai pratimallatābhyām pratimallatābhyaḥ
Ablativepratimallatāyāḥ pratimallatābhyām pratimallatābhyaḥ
Genitivepratimallatāyāḥ pratimallatayoḥ pratimallatānām
Locativepratimallatāyām pratimallatayoḥ pratimallatāsu

Adverb -pratimallatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria