Declension table of ?pratimāśaśāṅka

Deva

MasculineSingularDualPlural
Nominativepratimāśaśāṅkaḥ pratimāśaśāṅkau pratimāśaśāṅkāḥ
Vocativepratimāśaśāṅka pratimāśaśāṅkau pratimāśaśāṅkāḥ
Accusativepratimāśaśāṅkam pratimāśaśāṅkau pratimāśaśāṅkān
Instrumentalpratimāśaśāṅkena pratimāśaśāṅkābhyām pratimāśaśāṅkaiḥ pratimāśaśāṅkebhiḥ
Dativepratimāśaśāṅkāya pratimāśaśāṅkābhyām pratimāśaśāṅkebhyaḥ
Ablativepratimāśaśāṅkāt pratimāśaśāṅkābhyām pratimāśaśāṅkebhyaḥ
Genitivepratimāśaśāṅkasya pratimāśaśāṅkayoḥ pratimāśaśāṅkānām
Locativepratimāśaśāṅke pratimāśaśāṅkayoḥ pratimāśaśāṅkeṣu

Compound pratimāśaśāṅka -

Adverb -pratimāśaśāṅkam -pratimāśaśāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria