Declension table of ?pratimāśaśāṅkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratimāśaśāṅkaḥ | pratimāśaśāṅkau | pratimāśaśāṅkāḥ |
Vocative | pratimāśaśāṅka | pratimāśaśāṅkau | pratimāśaśāṅkāḥ |
Accusative | pratimāśaśāṅkam | pratimāśaśāṅkau | pratimāśaśāṅkān |
Instrumental | pratimāśaśāṅkena | pratimāśaśāṅkābhyām | pratimāśaśāṅkaiḥ |
Dative | pratimāśaśāṅkāya | pratimāśaśāṅkābhyām | pratimāśaśāṅkebhyaḥ |
Ablative | pratimāśaśāṅkāt | pratimāśaśāṅkābhyām | pratimāśaśāṅkebhyaḥ |
Genitive | pratimāśaśāṅkasya | pratimāśaśāṅkayoḥ | pratimāśaśāṅkānām |
Locative | pratimāśaśāṅke | pratimāśaśāṅkayoḥ | pratimāśaśāṅkeṣu |