Declension table of ?pratimāviśeṣa

Deva

MasculineSingularDualPlural
Nominativepratimāviśeṣaḥ pratimāviśeṣau pratimāviśeṣāḥ
Vocativepratimāviśeṣa pratimāviśeṣau pratimāviśeṣāḥ
Accusativepratimāviśeṣam pratimāviśeṣau pratimāviśeṣān
Instrumentalpratimāviśeṣeṇa pratimāviśeṣābhyām pratimāviśeṣaiḥ
Dativepratimāviśeṣāya pratimāviśeṣābhyām pratimāviśeṣebhyaḥ
Ablativepratimāviśeṣāt pratimāviśeṣābhyām pratimāviśeṣebhyaḥ
Genitivepratimāviśeṣasya pratimāviśeṣayoḥ pratimāviśeṣāṇām
Locativepratimāviśeṣe pratimāviśeṣayoḥ pratimāviśeṣeṣu

Compound pratimāviśeṣa -

Adverb -pratimāviśeṣam -pratimāviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria