Declension table of ?pratimātavyā

Deva

FeminineSingularDualPlural
Nominativepratimātavyā pratimātavye pratimātavyāḥ
Vocativepratimātavye pratimātavye pratimātavyāḥ
Accusativepratimātavyām pratimātavye pratimātavyāḥ
Instrumentalpratimātavyayā pratimātavyābhyām pratimātavyābhiḥ
Dativepratimātavyāyai pratimātavyābhyām pratimātavyābhyaḥ
Ablativepratimātavyāyāḥ pratimātavyābhyām pratimātavyābhyaḥ
Genitivepratimātavyāyāḥ pratimātavyayoḥ pratimātavyānām
Locativepratimātavyāyām pratimātavyayoḥ pratimātavyāsu

Adverb -pratimātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria