Declension table of ?pratimārgaka

Deva

MasculineSingularDualPlural
Nominativepratimārgakaḥ pratimārgakau pratimārgakāḥ
Vocativepratimārgaka pratimārgakau pratimārgakāḥ
Accusativepratimārgakam pratimārgakau pratimārgakān
Instrumentalpratimārgakeṇa pratimārgakābhyām pratimārgakaiḥ pratimārgakebhiḥ
Dativepratimārgakāya pratimārgakābhyām pratimārgakebhyaḥ
Ablativepratimārgakāt pratimārgakābhyām pratimārgakebhyaḥ
Genitivepratimārgakasya pratimārgakayoḥ pratimārgakāṇām
Locativepratimārgake pratimārgakayoḥ pratimārgakeṣu

Compound pratimārgaka -

Adverb -pratimārgakam -pratimārgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria