Declension table of ?pratimārga

Deva

MasculineSingularDualPlural
Nominativepratimārgaḥ pratimārgau pratimārgāḥ
Vocativepratimārga pratimārgau pratimārgāḥ
Accusativepratimārgam pratimārgau pratimārgān
Instrumentalpratimārgeṇa pratimārgābhyām pratimārgaiḥ pratimārgebhiḥ
Dativepratimārgāya pratimārgābhyām pratimārgebhyaḥ
Ablativepratimārgāt pratimārgābhyām pratimārgebhyaḥ
Genitivepratimārgasya pratimārgayoḥ pratimārgāṇām
Locativepratimārge pratimārgayoḥ pratimārgeṣu

Compound pratimārga -

Adverb -pratimārgam -pratimārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria