Declension table of ?pratimāpratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativepratimāpratiṣṭhā pratimāpratiṣṭhe pratimāpratiṣṭhāḥ
Vocativepratimāpratiṣṭhe pratimāpratiṣṭhe pratimāpratiṣṭhāḥ
Accusativepratimāpratiṣṭhām pratimāpratiṣṭhe pratimāpratiṣṭhāḥ
Instrumentalpratimāpratiṣṭhayā pratimāpratiṣṭhābhyām pratimāpratiṣṭhābhiḥ
Dativepratimāpratiṣṭhāyai pratimāpratiṣṭhābhyām pratimāpratiṣṭhābhyaḥ
Ablativepratimāpratiṣṭhāyāḥ pratimāpratiṣṭhābhyām pratimāpratiṣṭhābhyaḥ
Genitivepratimāpratiṣṭhāyāḥ pratimāpratiṣṭhayoḥ pratimāpratiṣṭhānām
Locativepratimāpratiṣṭhāyām pratimāpratiṣṭhayoḥ pratimāpratiṣṭhāsu

Adverb -pratimāpratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria