Declension table of ?pratimāparicāraka

Deva

MasculineSingularDualPlural
Nominativepratimāparicārakaḥ pratimāparicārakau pratimāparicārakāḥ
Vocativepratimāparicāraka pratimāparicārakau pratimāparicārakāḥ
Accusativepratimāparicārakam pratimāparicārakau pratimāparicārakān
Instrumentalpratimāparicārakeṇa pratimāparicārakābhyām pratimāparicārakaiḥ pratimāparicārakebhiḥ
Dativepratimāparicārakāya pratimāparicārakābhyām pratimāparicārakebhyaḥ
Ablativepratimāparicārakāt pratimāparicārakābhyām pratimāparicārakebhyaḥ
Genitivepratimāparicārakasya pratimāparicārakayoḥ pratimāparicārakāṇām
Locativepratimāparicārake pratimāparicārakayoḥ pratimāparicārakeṣu

Compound pratimāparicāraka -

Adverb -pratimāparicārakam -pratimāparicārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria