Declension table of ?pratimānakalpa

Deva

NeuterSingularDualPlural
Nominativepratimānakalpam pratimānakalpe pratimānakalpāni
Vocativepratimānakalpa pratimānakalpe pratimānakalpāni
Accusativepratimānakalpam pratimānakalpe pratimānakalpāni
Instrumentalpratimānakalpena pratimānakalpābhyām pratimānakalpaiḥ
Dativepratimānakalpāya pratimānakalpābhyām pratimānakalpebhyaḥ
Ablativepratimānakalpāt pratimānakalpābhyām pratimānakalpebhyaḥ
Genitivepratimānakalpasya pratimānakalpayoḥ pratimānakalpānām
Locativepratimānakalpe pratimānakalpayoḥ pratimānakalpeṣu

Compound pratimānakalpa -

Adverb -pratimānakalpam -pratimānakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria