Declension table of ?pratimānabhāga

Deva

MasculineSingularDualPlural
Nominativepratimānabhāgaḥ pratimānabhāgau pratimānabhāgāḥ
Vocativepratimānabhāga pratimānabhāgau pratimānabhāgāḥ
Accusativepratimānabhāgam pratimānabhāgau pratimānabhāgān
Instrumentalpratimānabhāgena pratimānabhāgābhyām pratimānabhāgaiḥ
Dativepratimānabhāgāya pratimānabhāgābhyām pratimānabhāgebhyaḥ
Ablativepratimānabhāgāt pratimānabhāgābhyām pratimānabhāgebhyaḥ
Genitivepratimānabhāgasya pratimānabhāgayoḥ pratimānabhāgānām
Locativepratimānabhāge pratimānabhāgayoḥ pratimānabhāgeṣu

Compound pratimānabhāga -

Adverb -pratimānabhāgam -pratimānabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria