Declension table of ?pratimāgata

Deva

MasculineSingularDualPlural
Nominativepratimāgataḥ pratimāgatau pratimāgatāḥ
Vocativepratimāgata pratimāgatau pratimāgatāḥ
Accusativepratimāgatam pratimāgatau pratimāgatān
Instrumentalpratimāgatena pratimāgatābhyām pratimāgataiḥ
Dativepratimāgatāya pratimāgatābhyām pratimāgatebhyaḥ
Ablativepratimāgatāt pratimāgatābhyām pratimāgatebhyaḥ
Genitivepratimāgatasya pratimāgatayoḥ pratimāgatānām
Locativepratimāgate pratimāgatayoḥ pratimāgateṣu

Compound pratimāgata -

Adverb -pratimāgatam -pratimāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria