Declension table of ?pratimaṇḍitā

Deva

FeminineSingularDualPlural
Nominativepratimaṇḍitā pratimaṇḍite pratimaṇḍitāḥ
Vocativepratimaṇḍite pratimaṇḍite pratimaṇḍitāḥ
Accusativepratimaṇḍitām pratimaṇḍite pratimaṇḍitāḥ
Instrumentalpratimaṇḍitayā pratimaṇḍitābhyām pratimaṇḍitābhiḥ
Dativepratimaṇḍitāyai pratimaṇḍitābhyām pratimaṇḍitābhyaḥ
Ablativepratimaṇḍitāyāḥ pratimaṇḍitābhyām pratimaṇḍitābhyaḥ
Genitivepratimaṇḍitāyāḥ pratimaṇḍitayoḥ pratimaṇḍitānām
Locativepratimaṇḍitāyām pratimaṇḍitayoḥ pratimaṇḍitāsu

Adverb -pratimaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria