Declension table of ?pratimaṇḍita

Deva

NeuterSingularDualPlural
Nominativepratimaṇḍitam pratimaṇḍite pratimaṇḍitāni
Vocativepratimaṇḍita pratimaṇḍite pratimaṇḍitāni
Accusativepratimaṇḍitam pratimaṇḍite pratimaṇḍitāni
Instrumentalpratimaṇḍitena pratimaṇḍitābhyām pratimaṇḍitaiḥ
Dativepratimaṇḍitāya pratimaṇḍitābhyām pratimaṇḍitebhyaḥ
Ablativepratimaṇḍitāt pratimaṇḍitābhyām pratimaṇḍitebhyaḥ
Genitivepratimaṇḍitasya pratimaṇḍitayoḥ pratimaṇḍitānām
Locativepratimaṇḍite pratimaṇḍitayoḥ pratimaṇḍiteṣu

Compound pratimaṇḍita -

Adverb -pratimaṇḍitam -pratimaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria