Declension table of ?pratimaṇḍita

Deva

MasculineSingularDualPlural
Nominativepratimaṇḍitaḥ pratimaṇḍitau pratimaṇḍitāḥ
Vocativepratimaṇḍita pratimaṇḍitau pratimaṇḍitāḥ
Accusativepratimaṇḍitam pratimaṇḍitau pratimaṇḍitān
Instrumentalpratimaṇḍitena pratimaṇḍitābhyām pratimaṇḍitaiḥ pratimaṇḍitebhiḥ
Dativepratimaṇḍitāya pratimaṇḍitābhyām pratimaṇḍitebhyaḥ
Ablativepratimaṇḍitāt pratimaṇḍitābhyām pratimaṇḍitebhyaḥ
Genitivepratimaṇḍitasya pratimaṇḍitayoḥ pratimaṇḍitānām
Locativepratimaṇḍite pratimaṇḍitayoḥ pratimaṇḍiteṣu

Compound pratimaṇḍita -

Adverb -pratimaṇḍitam -pratimaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria