Declension table of ?pratiloka

Deva

MasculineSingularDualPlural
Nominativepratilokaḥ pratilokau pratilokāḥ
Vocativepratiloka pratilokau pratilokāḥ
Accusativepratilokam pratilokau pratilokān
Instrumentalpratilokena pratilokābhyām pratilokaiḥ pratilokebhiḥ
Dativepratilokāya pratilokābhyām pratilokebhyaḥ
Ablativepratilokāt pratilokābhyām pratilokebhyaḥ
Genitivepratilokasya pratilokayoḥ pratilokānām
Locativepratiloke pratilokayoḥ pratilokeṣu

Compound pratiloka -

Adverb -pratilokam -pratilokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria