Declension table of ?pratilipi

Deva

FeminineSingularDualPlural
Nominativepratilipiḥ pratilipī pratilipayaḥ
Vocativepratilipe pratilipī pratilipayaḥ
Accusativepratilipim pratilipī pratilipīḥ
Instrumentalpratilipyā pratilipibhyām pratilipibhiḥ
Dativepratilipyai pratilipaye pratilipibhyām pratilipibhyaḥ
Ablativepratilipyāḥ pratilipeḥ pratilipibhyām pratilipibhyaḥ
Genitivepratilipyāḥ pratilipeḥ pratilipyoḥ pratilipīnām
Locativepratilipyām pratilipau pratilipyoḥ pratilipiṣu

Compound pratilipi -

Adverb -pratilipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria