Declension table of ?pratilikhita

Deva

NeuterSingularDualPlural
Nominativepratilikhitam pratilikhite pratilikhitāni
Vocativepratilikhita pratilikhite pratilikhitāni
Accusativepratilikhitam pratilikhite pratilikhitāni
Instrumentalpratilikhitena pratilikhitābhyām pratilikhitaiḥ
Dativepratilikhitāya pratilikhitābhyām pratilikhitebhyaḥ
Ablativepratilikhitāt pratilikhitābhyām pratilikhitebhyaḥ
Genitivepratilikhitasya pratilikhitayoḥ pratilikhitānām
Locativepratilikhite pratilikhitayoḥ pratilikhiteṣu

Compound pratilikhita -

Adverb -pratilikhitam -pratilikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria