Declension table of ?pratilikhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratilikhitaḥ | pratilikhitau | pratilikhitāḥ |
Vocative | pratilikhita | pratilikhitau | pratilikhitāḥ |
Accusative | pratilikhitam | pratilikhitau | pratilikhitān |
Instrumental | pratilikhitena | pratilikhitābhyām | pratilikhitaiḥ |
Dative | pratilikhitāya | pratilikhitābhyām | pratilikhitebhyaḥ |
Ablative | pratilikhitāt | pratilikhitābhyām | pratilikhitebhyaḥ |
Genitive | pratilikhitasya | pratilikhitayoḥ | pratilikhitānām |
Locative | pratilikhite | pratilikhitayoḥ | pratilikhiteṣu |