Declension table of ?pratikuñjara

Deva

MasculineSingularDualPlural
Nominativepratikuñjaraḥ pratikuñjarau pratikuñjarāḥ
Vocativepratikuñjara pratikuñjarau pratikuñjarāḥ
Accusativepratikuñjaram pratikuñjarau pratikuñjarān
Instrumentalpratikuñjareṇa pratikuñjarābhyām pratikuñjaraiḥ pratikuñjarebhiḥ
Dativepratikuñjarāya pratikuñjarābhyām pratikuñjarebhyaḥ
Ablativepratikuñjarāt pratikuñjarābhyām pratikuñjarebhyaḥ
Genitivepratikuñjarasya pratikuñjarayoḥ pratikuñjarāṇām
Locativepratikuñjare pratikuñjarayoḥ pratikuñjareṣu

Compound pratikuñjara -

Adverb -pratikuñjaram -pratikuñjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria