Declension table of ?pratikuñcitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratikuñcitam | pratikuñcite | pratikuñcitāni |
Vocative | pratikuñcita | pratikuñcite | pratikuñcitāni |
Accusative | pratikuñcitam | pratikuñcite | pratikuñcitāni |
Instrumental | pratikuñcitena | pratikuñcitābhyām | pratikuñcitaiḥ |
Dative | pratikuñcitāya | pratikuñcitābhyām | pratikuñcitebhyaḥ |
Ablative | pratikuñcitāt | pratikuñcitābhyām | pratikuñcitebhyaḥ |
Genitive | pratikuñcitasya | pratikuñcitayoḥ | pratikuñcitānām |
Locative | pratikuñcite | pratikuñcitayoḥ | pratikuñciteṣu |