Declension table of ?pratikuñcita

Deva

NeuterSingularDualPlural
Nominativepratikuñcitam pratikuñcite pratikuñcitāni
Vocativepratikuñcita pratikuñcite pratikuñcitāni
Accusativepratikuñcitam pratikuñcite pratikuñcitāni
Instrumentalpratikuñcitena pratikuñcitābhyām pratikuñcitaiḥ
Dativepratikuñcitāya pratikuñcitābhyām pratikuñcitebhyaḥ
Ablativepratikuñcitāt pratikuñcitābhyām pratikuñcitebhyaḥ
Genitivepratikuñcitasya pratikuñcitayoḥ pratikuñcitānām
Locativepratikuñcite pratikuñcitayoḥ pratikuñciteṣu

Compound pratikuñcita -

Adverb -pratikuñcitam -pratikuñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria