Declension table of ?pratikūlaśabdā

Deva

FeminineSingularDualPlural
Nominativepratikūlaśabdā pratikūlaśabde pratikūlaśabdāḥ
Vocativepratikūlaśabde pratikūlaśabde pratikūlaśabdāḥ
Accusativepratikūlaśabdām pratikūlaśabde pratikūlaśabdāḥ
Instrumentalpratikūlaśabdayā pratikūlaśabdābhyām pratikūlaśabdābhiḥ
Dativepratikūlaśabdāyai pratikūlaśabdābhyām pratikūlaśabdābhyaḥ
Ablativepratikūlaśabdāyāḥ pratikūlaśabdābhyām pratikūlaśabdābhyaḥ
Genitivepratikūlaśabdāyāḥ pratikūlaśabdayoḥ pratikūlaśabdānām
Locativepratikūlaśabdāyām pratikūlaśabdayoḥ pratikūlaśabdāsu

Adverb -pratikūlaśabdam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria