Declension table of ?pratikūlaśabda

Deva

MasculineSingularDualPlural
Nominativepratikūlaśabdaḥ pratikūlaśabdau pratikūlaśabdāḥ
Vocativepratikūlaśabda pratikūlaśabdau pratikūlaśabdāḥ
Accusativepratikūlaśabdam pratikūlaśabdau pratikūlaśabdān
Instrumentalpratikūlaśabdena pratikūlaśabdābhyām pratikūlaśabdaiḥ pratikūlaśabdebhiḥ
Dativepratikūlaśabdāya pratikūlaśabdābhyām pratikūlaśabdebhyaḥ
Ablativepratikūlaśabdāt pratikūlaśabdābhyām pratikūlaśabdebhyaḥ
Genitivepratikūlaśabdasya pratikūlaśabdayoḥ pratikūlaśabdānām
Locativepratikūlaśabde pratikūlaśabdayoḥ pratikūlaśabdeṣu

Compound pratikūlaśabda -

Adverb -pratikūlaśabdam -pratikūlaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria