Declension table of ?pratikūlavedanīyā

Deva

FeminineSingularDualPlural
Nominativepratikūlavedanīyā pratikūlavedanīye pratikūlavedanīyāḥ
Vocativepratikūlavedanīye pratikūlavedanīye pratikūlavedanīyāḥ
Accusativepratikūlavedanīyām pratikūlavedanīye pratikūlavedanīyāḥ
Instrumentalpratikūlavedanīyayā pratikūlavedanīyābhyām pratikūlavedanīyābhiḥ
Dativepratikūlavedanīyāyai pratikūlavedanīyābhyām pratikūlavedanīyābhyaḥ
Ablativepratikūlavedanīyāyāḥ pratikūlavedanīyābhyām pratikūlavedanīyābhyaḥ
Genitivepratikūlavedanīyāyāḥ pratikūlavedanīyayoḥ pratikūlavedanīyānām
Locativepratikūlavedanīyāyām pratikūlavedanīyayoḥ pratikūlavedanīyāsu

Adverb -pratikūlavedanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria