Declension table of ?pratikūlavat

Deva

NeuterSingularDualPlural
Nominativepratikūlavat pratikūlavantī pratikūlavatī pratikūlavanti
Vocativepratikūlavat pratikūlavantī pratikūlavatī pratikūlavanti
Accusativepratikūlavat pratikūlavantī pratikūlavatī pratikūlavanti
Instrumentalpratikūlavatā pratikūlavadbhyām pratikūlavadbhiḥ
Dativepratikūlavate pratikūlavadbhyām pratikūlavadbhyaḥ
Ablativepratikūlavataḥ pratikūlavadbhyām pratikūlavadbhyaḥ
Genitivepratikūlavataḥ pratikūlavatoḥ pratikūlavatām
Locativepratikūlavati pratikūlavatoḥ pratikūlavatsu

Adverb -pratikūlavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria