Declension table of ?pratikūlavartin

Deva

MasculineSingularDualPlural
Nominativepratikūlavartī pratikūlavartinau pratikūlavartinaḥ
Vocativepratikūlavartin pratikūlavartinau pratikūlavartinaḥ
Accusativepratikūlavartinam pratikūlavartinau pratikūlavartinaḥ
Instrumentalpratikūlavartinā pratikūlavartibhyām pratikūlavartibhiḥ
Dativepratikūlavartine pratikūlavartibhyām pratikūlavartibhyaḥ
Ablativepratikūlavartinaḥ pratikūlavartibhyām pratikūlavartibhyaḥ
Genitivepratikūlavartinaḥ pratikūlavartinoḥ pratikūlavartinām
Locativepratikūlavartini pratikūlavartinoḥ pratikūlavartiṣu

Compound pratikūlavarti -

Adverb -pratikūlavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria