Declension table of ?pratikūlavacana

Deva

NeuterSingularDualPlural
Nominativepratikūlavacanam pratikūlavacane pratikūlavacanāni
Vocativepratikūlavacana pratikūlavacane pratikūlavacanāni
Accusativepratikūlavacanam pratikūlavacane pratikūlavacanāni
Instrumentalpratikūlavacanena pratikūlavacanābhyām pratikūlavacanaiḥ
Dativepratikūlavacanāya pratikūlavacanābhyām pratikūlavacanebhyaḥ
Ablativepratikūlavacanāt pratikūlavacanābhyām pratikūlavacanebhyaḥ
Genitivepratikūlavacanasya pratikūlavacanayoḥ pratikūlavacanānām
Locativepratikūlavacane pratikūlavacanayoḥ pratikūlavacaneṣu

Compound pratikūlavacana -

Adverb -pratikūlavacanam -pratikūlavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria