Declension table of ?pratikūlavādin

Deva

NeuterSingularDualPlural
Nominativepratikūlavādi pratikūlavādinī pratikūlavādīni
Vocativepratikūlavādin pratikūlavādi pratikūlavādinī pratikūlavādīni
Accusativepratikūlavādi pratikūlavādinī pratikūlavādīni
Instrumentalpratikūlavādinā pratikūlavādibhyām pratikūlavādibhiḥ
Dativepratikūlavādine pratikūlavādibhyām pratikūlavādibhyaḥ
Ablativepratikūlavādinaḥ pratikūlavādibhyām pratikūlavādibhyaḥ
Genitivepratikūlavādinaḥ pratikūlavādinoḥ pratikūlavādinām
Locativepratikūlavādini pratikūlavādinoḥ pratikūlavādiṣu

Compound pratikūlavādi -

Adverb -pratikūlavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria