Declension table of ?pratikūlavādin

Deva

MasculineSingularDualPlural
Nominativepratikūlavādī pratikūlavādinau pratikūlavādinaḥ
Vocativepratikūlavādin pratikūlavādinau pratikūlavādinaḥ
Accusativepratikūlavādinam pratikūlavādinau pratikūlavādinaḥ
Instrumentalpratikūlavādinā pratikūlavādibhyām pratikūlavādibhiḥ
Dativepratikūlavādine pratikūlavādibhyām pratikūlavādibhyaḥ
Ablativepratikūlavādinaḥ pratikūlavādibhyām pratikūlavādibhyaḥ
Genitivepratikūlavādinaḥ pratikūlavādinoḥ pratikūlavādinām
Locativepratikūlavādini pratikūlavādinoḥ pratikūlavādiṣu

Compound pratikūlavādi -

Adverb -pratikūlavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria