Declension table of ?pratikūlavṛtti

Deva

MasculineSingularDualPlural
Nominativepratikūlavṛttiḥ pratikūlavṛttī pratikūlavṛttayaḥ
Vocativepratikūlavṛtte pratikūlavṛttī pratikūlavṛttayaḥ
Accusativepratikūlavṛttim pratikūlavṛttī pratikūlavṛttīn
Instrumentalpratikūlavṛttinā pratikūlavṛttibhyām pratikūlavṛttibhiḥ
Dativepratikūlavṛttaye pratikūlavṛttibhyām pratikūlavṛttibhyaḥ
Ablativepratikūlavṛtteḥ pratikūlavṛttibhyām pratikūlavṛttibhyaḥ
Genitivepratikūlavṛtteḥ pratikūlavṛttyoḥ pratikūlavṛttīnām
Locativepratikūlavṛttau pratikūlavṛttyoḥ pratikūlavṛttiṣu

Compound pratikūlavṛtti -

Adverb -pratikūlavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria