Declension table of ?pratikūlakārin

Deva

MasculineSingularDualPlural
Nominativepratikūlakārī pratikūlakāriṇau pratikūlakāriṇaḥ
Vocativepratikūlakārin pratikūlakāriṇau pratikūlakāriṇaḥ
Accusativepratikūlakāriṇam pratikūlakāriṇau pratikūlakāriṇaḥ
Instrumentalpratikūlakāriṇā pratikūlakāribhyām pratikūlakāribhiḥ
Dativepratikūlakāriṇe pratikūlakāribhyām pratikūlakāribhyaḥ
Ablativepratikūlakāriṇaḥ pratikūlakāribhyām pratikūlakāribhyaḥ
Genitivepratikūlakāriṇaḥ pratikūlakāriṇoḥ pratikūlakāriṇām
Locativepratikūlakāriṇi pratikūlakāriṇoḥ pratikūlakāriṣu

Compound pratikūlakāri -

Adverb -pratikūlakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria