Declension table of ?pratikūlakṛtā

Deva

FeminineSingularDualPlural
Nominativepratikūlakṛtā pratikūlakṛte pratikūlakṛtāḥ
Vocativepratikūlakṛte pratikūlakṛte pratikūlakṛtāḥ
Accusativepratikūlakṛtām pratikūlakṛte pratikūlakṛtāḥ
Instrumentalpratikūlakṛtayā pratikūlakṛtābhyām pratikūlakṛtābhiḥ
Dativepratikūlakṛtāyai pratikūlakṛtābhyām pratikūlakṛtābhyaḥ
Ablativepratikūlakṛtāyāḥ pratikūlakṛtābhyām pratikūlakṛtābhyaḥ
Genitivepratikūlakṛtāyāḥ pratikūlakṛtayoḥ pratikūlakṛtānām
Locativepratikūlakṛtāyām pratikūlakṛtayoḥ pratikūlakṛtāsu

Adverb -pratikūlakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria