Declension table of ?pratikūladarśanā

Deva

FeminineSingularDualPlural
Nominativepratikūladarśanā pratikūladarśane pratikūladarśanāḥ
Vocativepratikūladarśane pratikūladarśane pratikūladarśanāḥ
Accusativepratikūladarśanām pratikūladarśane pratikūladarśanāḥ
Instrumentalpratikūladarśanayā pratikūladarśanābhyām pratikūladarśanābhiḥ
Dativepratikūladarśanāyai pratikūladarśanābhyām pratikūladarśanābhyaḥ
Ablativepratikūladarśanāyāḥ pratikūladarśanābhyām pratikūladarśanābhyaḥ
Genitivepratikūladarśanāyāḥ pratikūladarśanayoḥ pratikūladarśanānām
Locativepratikūladarśanāyām pratikūladarśanayoḥ pratikūladarśanāsu

Adverb -pratikūladarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria