Declension table of ?pratikūladaivā

Deva

FeminineSingularDualPlural
Nominativepratikūladaivā pratikūladaive pratikūladaivāḥ
Vocativepratikūladaive pratikūladaive pratikūladaivāḥ
Accusativepratikūladaivām pratikūladaive pratikūladaivāḥ
Instrumentalpratikūladaivayā pratikūladaivābhyām pratikūladaivābhiḥ
Dativepratikūladaivāyai pratikūladaivābhyām pratikūladaivābhyaḥ
Ablativepratikūladaivāyāḥ pratikūladaivābhyām pratikūladaivābhyaḥ
Genitivepratikūladaivāyāḥ pratikūladaivayoḥ pratikūladaivānām
Locativepratikūladaivāyām pratikūladaivayoḥ pratikūladaivāsu

Adverb -pratikūladaivam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria