Declension table of ?pratikūlabhāṣin

Deva

NeuterSingularDualPlural
Nominativepratikūlabhāṣi pratikūlabhāṣiṇī pratikūlabhāṣīṇi
Vocativepratikūlabhāṣin pratikūlabhāṣi pratikūlabhāṣiṇī pratikūlabhāṣīṇi
Accusativepratikūlabhāṣi pratikūlabhāṣiṇī pratikūlabhāṣīṇi
Instrumentalpratikūlabhāṣiṇā pratikūlabhāṣibhyām pratikūlabhāṣibhiḥ
Dativepratikūlabhāṣiṇe pratikūlabhāṣibhyām pratikūlabhāṣibhyaḥ
Ablativepratikūlabhāṣiṇaḥ pratikūlabhāṣibhyām pratikūlabhāṣibhyaḥ
Genitivepratikūlabhāṣiṇaḥ pratikūlabhāṣiṇoḥ pratikūlabhāṣiṇām
Locativepratikūlabhāṣiṇi pratikūlabhāṣiṇoḥ pratikūlabhāṣiṣu

Compound pratikūlabhāṣi -

Adverb -pratikūlabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria