Declension table of ?pratikūlabhāṣin

Deva

MasculineSingularDualPlural
Nominativepratikūlabhāṣī pratikūlabhāṣiṇau pratikūlabhāṣiṇaḥ
Vocativepratikūlabhāṣin pratikūlabhāṣiṇau pratikūlabhāṣiṇaḥ
Accusativepratikūlabhāṣiṇam pratikūlabhāṣiṇau pratikūlabhāṣiṇaḥ
Instrumentalpratikūlabhāṣiṇā pratikūlabhāṣibhyām pratikūlabhāṣibhiḥ
Dativepratikūlabhāṣiṇe pratikūlabhāṣibhyām pratikūlabhāṣibhyaḥ
Ablativepratikūlabhāṣiṇaḥ pratikūlabhāṣibhyām pratikūlabhāṣibhyaḥ
Genitivepratikūlabhāṣiṇaḥ pratikūlabhāṣiṇoḥ pratikūlabhāṣiṇām
Locativepratikūlabhāṣiṇi pratikūlabhāṣiṇoḥ pratikūlabhāṣiṣu

Compound pratikūlabhāṣi -

Adverb -pratikūlabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria