Declension table of ?pratikūlabhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativepratikūlabhāṣiṇī pratikūlabhāṣiṇyau pratikūlabhāṣiṇyaḥ
Vocativepratikūlabhāṣiṇi pratikūlabhāṣiṇyau pratikūlabhāṣiṇyaḥ
Accusativepratikūlabhāṣiṇīm pratikūlabhāṣiṇyau pratikūlabhāṣiṇīḥ
Instrumentalpratikūlabhāṣiṇyā pratikūlabhāṣiṇībhyām pratikūlabhāṣiṇībhiḥ
Dativepratikūlabhāṣiṇyai pratikūlabhāṣiṇībhyām pratikūlabhāṣiṇībhyaḥ
Ablativepratikūlabhāṣiṇyāḥ pratikūlabhāṣiṇībhyām pratikūlabhāṣiṇībhyaḥ
Genitivepratikūlabhāṣiṇyāḥ pratikūlabhāṣiṇyoḥ pratikūlabhāṣiṇīnām
Locativepratikūlabhāṣiṇyām pratikūlabhāṣiṇyoḥ pratikūlabhāṣiṇīṣu

Compound pratikūlabhāṣiṇi - pratikūlabhāṣiṇī -

Adverb -pratikūlabhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria