Declension table of ?pratikūlācarita

Deva

NeuterSingularDualPlural
Nominativepratikūlācaritam pratikūlācarite pratikūlācaritāni
Vocativepratikūlācarita pratikūlācarite pratikūlācaritāni
Accusativepratikūlācaritam pratikūlācarite pratikūlācaritāni
Instrumentalpratikūlācaritena pratikūlācaritābhyām pratikūlācaritaiḥ
Dativepratikūlācaritāya pratikūlācaritābhyām pratikūlācaritebhyaḥ
Ablativepratikūlācaritāt pratikūlācaritābhyām pratikūlācaritebhyaḥ
Genitivepratikūlācaritasya pratikūlācaritayoḥ pratikūlācaritānām
Locativepratikūlācarite pratikūlācaritayoḥ pratikūlācariteṣu

Compound pratikūlācarita -

Adverb -pratikūlācaritam -pratikūlācaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria