Declension table of ?pratikruṣṭa

Deva

NeuterSingularDualPlural
Nominativepratikruṣṭam pratikruṣṭe pratikruṣṭāni
Vocativepratikruṣṭa pratikruṣṭe pratikruṣṭāni
Accusativepratikruṣṭam pratikruṣṭe pratikruṣṭāni
Instrumentalpratikruṣṭena pratikruṣṭābhyām pratikruṣṭaiḥ
Dativepratikruṣṭāya pratikruṣṭābhyām pratikruṣṭebhyaḥ
Ablativepratikruṣṭāt pratikruṣṭābhyām pratikruṣṭebhyaḥ
Genitivepratikruṣṭasya pratikruṣṭayoḥ pratikruṣṭānām
Locativepratikruṣṭe pratikruṣṭayoḥ pratikruṣṭeṣu

Compound pratikruṣṭa -

Adverb -pratikruṣṭam -pratikruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria